A 433-40 Svapnādhyāya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 433/40
Title: Svapnādhyāya
Dimensions: 21.4 x 9.3 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7051
Remarks:
Reel No. A 433-40 Inventory No. 73514
Title Svapnādhyāya
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, available up to 27v, missing fols. 11v–12r, 26v–27r
Size 21.4 x 9.3 cm
Folios 26
Lines per Folio 7
Foliation figures on the verso, in the upper left-hand margin under the marginal title sva.dhyā. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/7051
Manuscript Features
Excerpts
Beginning
oṃ namaḥ śivāya || ||
kavibhiḥ parikalpitam iva
trailokyam idaṃ vilokyate sadyaḥ ||
āsādya yatprasā(2)daṃ
sā jayati sarasvatī devī || 1 ||
kṛtibhiḥ kṛtāni khaṇḍo-
ddeśena svapnalakṣaṇānyagre ||
tānyekasthā(3)ni śubhā-
śubhāni saṃkṣepato vakṣye || 2 ||
dharmarataḥ †sarmadhāturyaḥ†
sthiracito (!) jitenndriyaḥ sadayaḥ ||
prāyas ta(4)sya prārthitam arthaṃ
svapnaḥ prasādayati || 3 || (fol. 1v1–4)
End
yo bhadrabāhusu (7) śruta-
vācaspati ca karalakośeṣu ||
uktāḥ svapne viśeṣāḥ
śubhāśubhās te mayā pyuditāḥ || 60 ||- (fol. 27v6–7)
=== Colophon === (fol. )
Microfilm Details
Reel No. A 433/40
Date of Filming 10-10-1972
Exposures 29
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 07-08-2007
Bibliography