A 433-40 Svapnādhyāya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 433/40
Title: Svapnādhyāya
Dimensions: 21.4 x 9.3 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7051
Remarks:


Reel No. A 433-40 Inventory No. 73514

Title Svapnādhyāya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, available up to 27v, missing fols. 11v–12r, 26v–27r

Size 21.4 x 9.3 cm

Folios 26

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the marginal title sva.dhyā. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/7051

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śivāya || ||

kavibhiḥ parikalpitam iva

trailokyam idaṃ vilokyate sadyaḥ ||

āsādya yatprasā(2)daṃ

sā jayati sarasvatī devī || 1 ||

kṛtibhiḥ kṛtāni khaṇḍo-

ddeśena svapnalakṣaṇānyagre ||

tānyekasthā(3)ni śubhā-

śubhāni saṃkṣepato vakṣye || 2 ||

dharmarataḥ †sarmadhāturyaḥ†

sthiracito (!) jitenndriyaḥ sadayaḥ ||

prāyas ta(4)sya prārthitam arthaṃ

svapnaḥ prasādayati || 3 || (fol. 1v1–4)

End

yo bhadrabāhusu (7) śruta-

vācaspati ca karalakośeṣu ||

uktāḥ svapne viśeṣāḥ

śubhāśubhās te mayā pyuditāḥ || 60 ||- (fol. 27v6–7)

=== Colophon === (fol. )

Microfilm Details

Reel No. A 433/40

Date of Filming 10-10-1972

Exposures 29

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 07-08-2007

Bibliography